Original

ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः ।उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः ॥ १९ ॥

Segmented

ताभ्याम् च सम्परिष्वक्तः सान्त्वितः च महा-भुजः उपोपविष्टः तैः सर्वैः वृष्णिभिः परिवारितः

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
pos=i
सम्परिष्वक्तः सम्परिष्वज् pos=va,g=m,c=1,n=s,f=part
सान्त्वितः सान्त्वय् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
उपोपविष्टः उपोपविश् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part