Original

स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा ।अभ्यवादयत प्रीतः पितरं मातरं तथा ॥ १८ ॥

Segmented

स तान् अभ्यर्च्य मेधावी पृष्ट्वा च कुशलम् तदा अभ्यवादयत प्रीतः पितरम् मातरम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अभ्यर्च्य अभ्यर्च् pos=vi
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
पृष्ट्वा प्रच्छ् pos=vi
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
तदा तदा pos=i
अभ्यवादयत अभिवादय् pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
तथा तथा pos=i