Original

उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा ।अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ॥ १७ ॥

Segmented

उपयातम् तु वार्ष्णेयम् भोज-वृष्णि-अन्धकाः तदा अभ्यगच्छत् महात्मानम् देवा इव शतक्रतुम्

Analysis

Word Lemma Parse
उपयातम् उपया pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
तदा तदा pos=i
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
इव इव pos=i
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s