Original

विवेश च स हृष्टात्मा चिरकालप्रवासकः ।कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥ १६ ॥

Segmented

विवेश च स हृष्ट-आत्मा चिर-काल-प्रवासकः कृत्वा नसुकरम् कर्म दानवेषु इव वासवः

Analysis

Word Lemma Parse
विवेश विश् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
चिर चिर pos=a,comp=y
काल काल pos=n,comp=y
प्रवासकः प्रवासक pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
नसुकरम् नसुकर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दानवेषु दानव pos=n,g=m,c=7,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s