Original

ततः संपूज्यमानः स विवेश भवनं शुभम् ।गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् ॥ १५ ॥

Segmented

ततः सम्पूज्यमानः स विवेश भवनम् शुभम् गोविन्दः सात्यकिः च एव जगाम भवनम् स्वकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्पूज्यमानः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s