Original

तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ ।शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥ १४ ॥

Segmented

तदा च कृष्ण-सांनिध्यम् आसाद्य भरत-ऋषभ शक्र-सद्म-प्रतीकाशः बभूव स हि शैल-राज्

Analysis

Word Lemma Parse
तदा तदा pos=i
pos=i
कृष्ण कृष्ण pos=n,comp=y
सांनिध्यम् सांनिध्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शक्र शक्र pos=n,comp=y
सद्म सद्मन् pos=n,comp=y
प्रतीकाशः प्रतीकाश pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
शैल शैल pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s