Original

पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः ।विहारो वृष्णिवीराणां महे रैवतकस्य ह ।स नगो वेश्मसंकीर्णो देवलोक इवाबभौ ॥ १३ ॥

Segmented

पुण्य-आवसथवत् वीर पुण्य-कृद्भिः निषेवितः विहारो वृष्णि-वीराणाम् महे रैवतकस्य ह स नगो वेश्म-संकीर्णः देव-लोकः इव आबभौ

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
आवसथवत् आवसथवत् pos=a,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
पुण्य पुण्य pos=a,comp=y
कृद्भिः कृत् pos=a,g=m,c=3,n=p
निषेवितः निषेव् pos=va,g=m,c=1,n=s,f=part
विहारो विहार pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
महे मह pos=n,g=m,c=7,n=s
रैवतकस्य रैवतक pos=n,g=m,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
नगो नग pos=n,g=m,c=1,n=s
वेश्म वेश्मन् pos=n,comp=y
संकीर्णः संकृ pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit