Original

सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह ।दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ।बभौ परमकल्याणो महस्तस्य महागिरेः ॥ १२ ॥

Segmented

सुरा-मैरेय-मिश्रेण भक्ष्य-भोज्येन च एव ह दीन-अन्ध-कृपण-आदिभ्यः दीयमानेन च अनिशम् बभौ परम-कल्याणः महः तस्य महा-गिरेः

Analysis

Word Lemma Parse
सुरा सुरा pos=n,comp=y
मैरेय मैरेय pos=n,comp=y
मिश्रेण मिश्र pos=a,g=n,c=3,n=s
भक्ष्य भक्ष्य pos=n,comp=y
भोज्येन भोज्य pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
pos=i
दीन दीन pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
कृपण कृपण pos=a,comp=y
आदिभ्यः आदि pos=n,g=m,c=5,n=p
दीयमानेन दा pos=va,g=n,c=3,n=s,f=part
pos=i
अनिशम् अनिशम् pos=i
बभौ भा pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
कल्याणः कल्याण pos=a,g=m,c=1,n=s
महः मह pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s