Original

विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् ।वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥ ११ ॥

Segmented

विपण-आपणवत् रम्यो भक्ष्य-भोज्य-विहारवत् वस्त्र-माल्य-उत्कर-युतः वीणा-वेणु-मृद्-अङ्गवान्

Analysis

Word Lemma Parse
विपण विपण pos=n,comp=y
आपणवत् आपणवत् pos=a,g=m,c=1,n=s
रम्यो रम्य pos=a,g=m,c=1,n=s
भक्ष्य भक्ष्य pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
विहारवत् विहारवत् pos=a,g=m,c=1,n=s
वस्त्र वस्त्र pos=n,comp=y
माल्य माल्य pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
वीणा वीणा pos=n,comp=y
वेणु वेणु pos=n,comp=y
मृद् मृद् pos=n,comp=y
अङ्गवान् अङ्गवत् pos=a,g=m,c=1,n=s