Original

जनमेजय उवाच ।उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम ।अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥ १ ॥

Segmented

जनमेजय उवाच उत्तङ्काय वरम् दत्त्वा गोविन्दो द्विजसत्तम अत ऊर्ध्वम् महा-बाहुः किम् चकार महा-यशाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तङ्काय उत्तङ्क pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s