Original

उत्तङ्क उवाच ।राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् ।प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप ॥ ९ ॥

Segmented

उत्तङ्क उवाच राजन् तथा इह कर्तास्मि पुनः एष्यामि ते वशम् प्रश्नम् तु कंचित् प्रष्टुम् त्वाम् व्यवसिष्ये परंतप

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
इह इह pos=i
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
पुनः पुनर् pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
तु तु pos=i
कंचित् कश्चित् pos=n,g=m,c=2,n=s
प्रष्टुम् प्रच्छ् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
व्यवसिष्ये व्यवसा pos=v,p=1,n=s,l=lrt
परंतप परंतप pos=a,g=m,c=8,n=s