Original

न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः ।शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ॥ ७ ॥

Segmented

न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः शक्यम् नृ-लोके संस्थातुम् प्रेत्य वा सुखम् एधितुम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
विशेषेण विशेषेण pos=i
विरुद्धेन विरुध् pos=va,g=m,c=3,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
नृ नृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
संस्थातुम् संस्था pos=vi
प्रेत्य प्रे pos=vi
वा वा pos=i
सुखम् सुखम् pos=i
एधितुम् एध् pos=vi