Original

सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् ।गतिमन्यां न पश्यामि मदयन्तीसहायवान् ।स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥ ६ ॥

Segmented

सो ऽहम् द्विजेभ्यः प्रणतो विप्राद् दोषम् अवाप्तवान् गतिम् अन्याम् न पश्यामि मदयन्ती-सहायवान् स्वर्गद्वारस्य गमने स्थाने च इह द्विजोत्तम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
विप्राद् विप्र pos=n,g=m,c=5,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मदयन्ती मदयन्ती pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
स्वर्गद्वारस्य स्वर्गद्वार pos=n,g=m,c=6,n=s
गमने गमन pos=n,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
pos=i
इह इह pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s