Original

एवंप्रभावः स मुनिरुत्तङ्को भरतर्षभ ।परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥ ५६ ॥

Segmented

एवंप्रभावः स मुनिः उत्तङ्को भरत-ऋषभ परेण तपसा युक्तो यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
एवंप्रभावः एवम्प्रभाव pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
परेण पर pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat