Original

स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् ।प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ॥ ५४ ॥

Segmented

स गत्वा त्वरितो राजन् गौतमस्य निवेशनम् प्रायच्छत् कुण्डले दिव्ये गुरु-पत्न्यै तदा अनघ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
प्रायच्छत् प्रयम् pos=v,p=3,n=s,l=lan
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
दिव्ये दिव्य pos=a,g=n,c=2,n=d
गुरु गुरु pos=n,comp=y
पत्न्यै पत्नी pos=n,g=f,c=4,n=s
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s