Original

ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् ।अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥ ५३ ॥

Segmented

ततः सम्पूजितो नागैः तत्र उत्तङ्कः प्रतापवान् अग्निम् प्रदक्षिणम् कृत्वा जगाम गुरु-सद्म तत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
नागैः नाग pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
गुरु गुरु pos=n,comp=y
सद्म सद्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s