Original

प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च ।प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥ ५२ ॥

Segmented

प्रसाद्य ब्राह्मणम् ते तु पाद्यम् अर्घ्यम् निवेद्य च प्रायच्छन् कुण्डले दिव्ये पन्नगाः परम-अर्चिते

Analysis

Word Lemma Parse
प्रसाद्य प्रसादय् pos=vi
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
निवेद्य निवेदय् pos=vi
pos=i
प्रायच्छन् प्रयम् pos=v,p=3,n=p,l=lan
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
दिव्ये दिव्य pos=a,g=n,c=2,n=d
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
अर्चिते अर्चय् pos=va,g=n,c=2,n=d,f=part