Original

सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः ।शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥ ५१ ॥

Segmented

सर्वे प्राञ्जलयो नागा वृद्ध-बाल-पुरोगमाः शिरोभिः प्रणिपत्य ऊचुः प्रसीद भगवन्न् इति

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
वृद्ध वृद्ध pos=a,comp=y
बाल बाल pos=a,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
प्रणिपत्य प्रणिपत् pos=vi
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i