Original

श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः ।संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ॥ ५० ॥

Segmented

श्रुत्वा च निश्चयम् तस्य महा-ऋषेः तिग्म-तेजसः सम्भ्रम्-मनसः सर्वे पूजाम् चक्रुः यथाविधि

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तिग्म तिग्म pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
यथाविधि यथाविधि pos=i