Original

सौदास उवाच ।प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह ।विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥ ५ ॥

Segmented

सौदास उवाच प्रजा निसर्गाद् विप्रान् वै क्षत्रियाः पूजयन्ति ह विप्रेभ्यः च अपि बहवो दोषाः प्रादुर्भवन्ति नः

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजा प्रजा pos=n,g=f,c=1,n=p
निसर्गाद् निसर्ग pos=n,g=m,c=5,n=s
विप्रान् विप्र pos=n,g=m,c=2,n=p
वै वै pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
pos=i
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
pos=i
अपि अपि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
प्रादुर्भवन्ति प्रादुर्भू pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=6,n=p