Original

ते धूमरक्तनयना वह्नितेजोभितापिताः ।आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः ॥ ४९ ॥

Segmented

ते धूम-रक्त-नयनाः वह्नि-तेजः-अभितापिताः आजग्मुः निश्चयम् ज्ञातुम् भार्गवस्य अति तेजसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
धूम धूम pos=n,comp=y
रक्त रञ्ज् pos=va,comp=y,f=part
नयनाः नयन pos=n,g=m,c=1,n=p
वह्नि वह्नि pos=n,comp=y
तेजः तेजस् pos=n,comp=y
अभितापिताः अभितापय् pos=va,g=m,c=1,n=p,f=part
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
अति अति pos=i
तेजसः तेजस् pos=n,g=m,c=6,n=s