Original

न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत ।नीहारसंवृतानीव वनानि गिरयस्तथा ॥ ४८ ॥

Segmented

न प्रकाशन्त वेश्मानि धूम-रुद्धानि भारत नीहार-संवृतानि इव वनानि गिरयः तथा

Analysis

Word Lemma Parse
pos=i
प्रकाशन्त प्रकाश् pos=v,p=3,n=p,l=lan
वेश्मानि वेश्मन् pos=n,g=n,c=1,n=p
धूम धूम pos=n,comp=y
रुद्धानि रुध् pos=va,g=n,c=1,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
नीहार नीहार pos=n,comp=y
संवृतानि संवृ pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
वनानि वन pos=n,g=n,c=1,n=p
गिरयः गिरि pos=n,g=m,c=1,n=p
तथा तथा pos=i