Original

ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत ।घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥ ४५ ॥

Segmented

ततो ऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत घनः प्रादुरभूद् धूमो नाग-लोक-भय-आवहः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
रोमकूपेभ्यो रोमकूप pos=n,g=n,c=5,n=p
ध्मायमानस्य धम् pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
घनः घन pos=a,g=m,c=1,n=s
प्रादुरभूद् प्रादुर्भू pos=v,p=3,n=s,l=lun
धूमो धूम pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
लोक लोक pos=n,comp=y
भय भय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s