Original

अश्व उवाच ।गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् ।त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ॥ ४२ ॥

Segmented

अश्व उवाच गुरोः गुरुम् माम् जानीहि ज्वलितम् जातवेदसम् त्वया हि अहम् सदा वत्स गुरोः अर्थे ऽभिपूजितः

Analysis

Word Lemma Parse
अश्व अश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुरोः गुरु pos=n,g=m,c=6,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i
वत्स वत्स pos=n,g=m,c=8,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part