Original

उत्तङ्क उवाच ।कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति ।यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ॥ ४१ ॥

Segmented

उत्तङ्क उवाच कथम् भवन्तम् जानीयाम् उपाध्याय-आश्रमम् प्रति यत् मया चरित-पूर्वम् च श्रोतुम् इच्छामि तत् हि अहम्

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
जानीयाम् ज्ञा pos=v,p=1,n=s,l=vidhilin
उपाध्याय उपाध्याय pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
चरित चर् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s