Original

मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन ।त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ॥ ४० ॥

Segmented

मा जुगुप्साम् कृथाः पुत्र त्वम् अत्र अर्थे कथंचन त्वया एतत् हि समाचीर्णम् गौतमस्य आश्रमे तदा

Analysis

Word Lemma Parse
मा मा pos=i
जुगुप्साम् जुगुप्सा pos=n,g=f,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
कथंचन कथंचन pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
समाचीर्णम् समाचर् pos=va,g=n,c=1,n=s,f=part
गौतमस्य गौतम pos=n,g=m,c=6,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तदा तदा pos=i