Original

अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् ।किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥ ४ ॥

Segmented

अवाप्य कुण्डले ते तु राजानम् पुनः अब्रवीत् किम् एतद् गुह्य-वचनम् श्रोतुम् इच्छामि पार्थिव

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
ते तद् pos=n,g=n,c=2,n=d
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
गुह्य गुह्य pos=a,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s