Original

तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः ।ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ॥ ३८ ॥

Segmented

तत्र प्रोवाच तुरगः तम् कृष्ण-श्वेत-वालधि ताम्र-आस्य-नेत्रः कौरव्य प्रज्वलन्न् इव तेजसा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
तुरगः तुरग pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=a,comp=y
श्वेत श्वेत pos=a,comp=y
वालधि वालधि pos=n,g=m,c=1,n=s
ताम्र ताम्र pos=a,comp=y
आस्य आस्य pos=n,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s