Original

नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा ।निराशश्चाभवत्तात कुण्डलाहरणे पुनः ॥ ३७ ॥

Segmented

नाग-लोकम् उत्तङ्कः तु प्रेक्ष्य दीनो ऽभवत् तदा निराशः च अभवत् तात कुण्डल-आहरणे पुनः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तु तु pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
दीनो दीन pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
निराशः निराश pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
कुण्डल कुण्डल pos=n,comp=y
आहरणे आहरण pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i