Original

तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः ।पञ्चयोजनविस्तारमायतं शतयोजनम् ॥ ३६ ॥

Segmented

तस्य लोकस्य च द्वारम् ददर्श स भृगु-उद्वहः पञ्च-योजन-विस्तारम् आयतम् शत-योजनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
द्वारम् द्वार pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तारम् विस्तार pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s