Original

वापीः स्फटिकसोपाना नदीश्च विमलोदकाः ।ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥ ३५ ॥

Segmented

वापीः स्फटिक-सोपानाः नदीः च विमल-उदकाः ददर्श वृक्षान् च बहून् नाना द्विज-गण-आयुतान्

Analysis

Word Lemma Parse
वापीः वापी pos=n,g=f,c=2,n=p
स्फटिक स्फटिक pos=n,comp=y
सोपानाः सोपान pos=n,g=f,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
विमल विमल pos=a,comp=y
उदकाः उदक pos=n,g=f,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतान् आयुत pos=a,g=m,c=2,n=p