Original

प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः ।उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥ ३४ ॥

Segmented

प्राकार-निचयैः दिव्यैः मणि-मुक्ता-अभ्यलंकृतैः उपपन्नम् महाभाग शातकुम्भ-मयैः तथा

Analysis

Word Lemma Parse
प्राकार प्राकार pos=n,comp=y
निचयैः निचय pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
अभ्यलंकृतैः अभ्यलंकृ pos=va,g=m,c=3,n=p,f=part
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
महाभाग महाभाग pos=a,g=m,c=8,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
तथा तथा pos=i