Original

ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुंधरा ।नागलोकस्य पन्थानमकरोज्जनमेजय ॥ ३२ ॥

Segmented

ततो वज्र-प्रहारैः तैः दार्यमाणा वसुंधरा नाग-लोकस्य पन्थानम् अकरोत् जनमेजयैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वज्र वज्र pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
दार्यमाणा दारय् pos=va,g=f,c=1,n=s,f=part
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
नाग नाग pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
जनमेजयैः जनमेजय pos=n,g=m,c=8,n=s