Original

यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा ।वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥ ३१ ॥

Segmented

यदा स न अशकत् तस्य निश्चयम् कर्तुम् अन्यथा वज्रपाणि तदा दण्डम् वज्र-अस्त्रेण युयोज ह

Analysis

Word Lemma Parse
यदा यदा pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अन्यथा अन्यथा pos=i
वज्रपाणि वज्रपाणि pos=n,g=m,c=1,n=s
तदा तदा pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
युयोज युज् pos=v,p=3,n=s,l=lit
pos=i