Original

उत्तङ्क उवाच ।नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया ।प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ ३० ॥

Segmented

उत्तङ्क उवाच नाग-लोके यदि ब्रह्मन् न शक्ये कुण्डले मया प्राप्तुम् प्राणान् विमोक्ष्यामि पश्यतः ते द्विजोत्तम

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
यदि यदि pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
शक्ये शक्य pos=a,g=n,c=1,n=d
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
प्राप्तुम् प्राप् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
विमोक्ष्यामि विमुच् pos=v,p=1,n=s,l=lrt
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s