Original

वैशंपायन उवाच ।इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् ।श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ॥ ३ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् ताम् उत्तङ्कः तु भर्तुः वाक्यम् अथ अब्रवीत् श्रुत्वा च सा ततः प्रादात् तस्मै ते मणि-कुण्डले

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तु तु pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्रुत्वा श्रु pos=vi
pos=i
सा तद् pos=n,g=f,c=1,n=s
ततः ततस् pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तस्मै तद् pos=n,g=m,c=4,n=s
ते तद् pos=n,g=n,c=2,n=d
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d