Original

इतो हि नागलोको वै योजनानि सहस्रशः ।न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥ २९ ॥

Segmented

इतो हि नाग-लोकः वै योजनानि सहस्रशः न दण्ड-काष्ठ-साधय् च मन्ये कार्यम् इदम् तव

Analysis

Word Lemma Parse
इतो इतस् pos=i
हि हि pos=i
नाग नाग pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
वै वै pos=i
योजनानि योजन pos=n,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i
pos=i
दण्ड दण्ड pos=n,comp=y
काष्ठ काष्ठ pos=n,comp=y
साधय् साधय् pos=va,g=n,c=2,n=s,f=krtya
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s