Original

स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः ।उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै ॥ २८ ॥

Segmented

स तु तम् ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः उत्तङ्कम् अब्रवीत् तात न एतत् शक्यम् त्वया इति वै

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
दुःखितः दुःखित pos=a,g=m,c=1,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इति इति pos=i
वै वै pos=i