Original

रथेन हरियुक्तेन तं देशमुपजग्मिवान् ।वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ॥ २७ ॥

Segmented

रथेन हरि-युक्तेन तम् देशम् उपजग्मिवान् वज्रपाणिः महा-तेजाः ददर्श च द्विजोत्तमम्

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
हरि हरि pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s