Original

ततः खनत एवाथ विप्रर्षेर्धरणीतलम् ।नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥ २६ ॥

Segmented

ततः खनत एव अथ विप्र-ऋषेः धरणी-तलम् नाग-लोकस्य पन्थानम् कर्तु-कामस्य निश्चयात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
खनत खन् pos=va,g=m,c=6,n=s,f=part
एव एव pos=i
अथ अथ pos=i
विप्र विप्र pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
नाग नाग pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
कर्तु कर्तु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
निश्चयात् निश्चय pos=n,g=m,c=5,n=s