Original

तस्य वेगमसह्यं तमसहन्ती वसुंधरा ।दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ॥ २५ ॥

Segmented

तस्य वेगम् असह्यम् तम् असहन्ती वसुंधरा दण्ड-काष्ठ-अभिनुद्-अङ्गी चचाल भृशम् आतुरा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
असहन्ती असहत् pos=a,g=f,c=1,n=s
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
दण्ड दण्ड pos=n,comp=y
काष्ठ काष्ठ pos=n,comp=y
अभिनुद् अभिनुद् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
आतुरा आतुर pos=a,g=f,c=1,n=s