Original

स दण्डकाष्ठमादाय वल्मीकमखनत्तदा ।क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः ॥ २४ ॥

Segmented

स दण्ड-काष्ठम् आदाय वल्मीकम् अखनत् तदा क्रोध-अमर्ष-अभितप्-अङ्गः ततस् वै द्विज-पुंगवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
अखनत् खन् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
अभितप् अभितप् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वै वै pos=i
द्विज द्विज pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s