Original

ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै ।विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ॥ २२ ॥

Segmented

ऐरावत-कुल-उत्पन्नः शीघ्रो भूत्वा तदा स वै विदश्य आस्येन वल्मीकम् विवेश अथ स कुण्डले

Analysis

Word Lemma Parse
ऐरावत ऐरावत pos=n,comp=y
कुल कुल pos=n,comp=y
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
शीघ्रो शीघ्र pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विदश्य विदंश् pos=vi
आस्येन आस्य pos=n,g=n,c=3,n=s
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d