Original

विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् ।अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ॥ २१ ॥

Segmented

विशीर्ण-बन्धने तस्मिन् गते कृष्णाजिने महीम् अपश्यद् भुजगः कश्चित् ते तत्र मणि-कुण्डले

Analysis

Word Lemma Parse
विशीर्ण विशृ pos=va,comp=y,f=part
बन्धने बन्धन pos=n,g=n,c=2,n=d
तस्मिन् तद् pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
कृष्णाजिने कृष्णाजिन pos=n,g=n,c=2,n=d
महीम् मही pos=n,g=f,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
भुजगः भुजग pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
ते तद् pos=n,g=n,c=2,n=d
तत्र तत्र pos=i
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d