Original

शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम ।यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ॥ २० ॥

Segmented

शाखासु आसज्य तस्य एव कृष्णाजिनम् अरिंदम यस्मिन् ते कुण्डले बद्धे तदा द्विजवरेण वै

Analysis

Word Lemma Parse
शाखासु शाखा pos=n,g=f,c=7,n=p
आसज्य आसञ्ज् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
कृष्णाजिनम् कृष्णाजिन pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
ते तद् pos=n,g=n,c=1,n=d
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
बद्धे बन्ध् pos=va,g=n,c=1,n=d,f=part
तदा तदा pos=i
द्विजवरेण द्विजवर pos=n,g=m,c=3,n=s
वै वै pos=i