Original

सौदास उवाच ।न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः ।एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ॥ २ ॥

Segmented

सौदास उवाच न च एव एषा गतिः क्षेम्या न च अन्या विद्यते गतिः एतत् मे मतम् आज्ञाय प्रयच्छ मणि-कुण्डले

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
एव एव pos=i
एषा एतद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
क्षेम्या क्षेम्य pos=a,g=f,c=1,n=s
pos=i
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
गतिः गति pos=n,g=f,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d