Original

स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् ।बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ॥ १९ ॥

Segmented

स कस्मिंश्चित् क्षुधा-आविष्टः फल-भार-समन्वितम् बिल्वम् ददर्श कस्मिंश्चिद् आरुरोह क्षुधा-अन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
क्षुधा क्षुधा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
भार भार pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
बिल्वम् बिल्व pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
क्षुधा क्षुधा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s