Original

यथा तयो रक्षणं च मदयन्त्याभिभाषितम् ।तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् ॥ १८ ॥

Segmented

यथा तयो रक्षणम् च मदयन्त्या अभिभाषितम् तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिने ऽनयत्

Analysis

Word Lemma Parse
यथा यथा pos=i
तयो तद् pos=n,g=m,c=6,n=d
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
pos=i
मदयन्त्या मदयन्ती pos=n,g=f,c=3,n=s
अभिभाषितम् अभिभाष् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
ते तद् pos=n,g=n,c=2,n=d
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
बद्ध्वा बन्ध् pos=vi
तथा तथा pos=i
कृष्णाजिने कृष्णाजिन pos=n,g=n,c=2,n=d
ऽनयत् नी pos=v,p=3,n=s,l=lan