Original

गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः ।जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥ १७ ॥

Segmented

गृहीत्वा कुण्डले दिव्ये गुरु-पत्न्याः प्रियंकरः जवेन महता प्रायाद् गौतमस्य आश्रमम् प्रति

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
दिव्ये दिव्य pos=a,g=n,c=2,n=d
गुरु गुरु pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
प्रियंकरः प्रियंकर pos=a,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
गौतमस्य गौतम pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i