Original

वैशंपायन उवाच ।इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् ।समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ॥ १६ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् स तदा राज्ञा क्षमम् बुद्धिमता हितम् समनुज्ञाप्य राजानम् अहल्याम् प्रति जग्मिवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
बुद्धिमता बुद्धिमत् pos=a,g=m,c=3,n=s
हितम् हित pos=a,g=n,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अहल्याम् अहल्या pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
जग्मिवान् गम् pos=va,g=m,c=1,n=s,f=part